Original

किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते ।यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ॥ ८ ॥

Segmented

किम् मे राज्येन किम् प्राणैः युद्धे कार्यम् न विद्यते यत्र अयम् निहतः शेते रण-मूर्ध्नि लक्ष्मणः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
राज्येन राज्य pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=1,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s