Original

न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ।भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ॥ ७ ॥

Segmented

न हि युद्धेन मे कार्यम् न एव प्राणैः न सीतया भ्रातरम् निहतम् दृष्ट्वा लक्ष्मणम् रण-पांसुषु

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
प्राणैः प्राण pos=n,g=m,c=3,n=p
pos=i
सीतया सीता pos=n,g=f,c=3,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
पांसुषु पांसु pos=n,g=m,c=7,n=p