Original

भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ।परं विषादमापन्नो विललापाकुलेन्द्रियः ॥ ६ ॥

Segmented

भ्रातरम् निहतम् दृष्ट्वा रावणेन दुरात्मना परम् विषादम् आपन्नो विललाप आकुल-इन्द्रियः

Analysis

Word Lemma Parse
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
रावणेन रावण pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
परम् पर pos=n,g=m,c=2,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
विललाप विलप् pos=v,p=3,n=s,l=lit
आकुल आकुल pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s