Original

लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः ।सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ।चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ॥ ५ ॥

Segmented

लज्जति इव हि मे वीर्यम् भ्रश्यति इव कराद् धनुः सायका व्यवसीदन्ति दृष्टिः बाष्प-वशम् गता चिन्ता मे वर्धते तीव्रा मुमूर्षा च उपजायते

Analysis

Word Lemma Parse
लज्जति लज्ज् pos=v,p=3,n=s,l=lat
इव इव pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
भ्रश्यति भ्रंश् pos=v,p=3,n=s,l=lat
इव इव pos=i
कराद् कर pos=n,g=m,c=5,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
सायका सायक pos=n,g=m,c=1,n=p
व्यवसीदन्ति व्यवसद् pos=v,p=3,n=p,l=lat
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
बाष्प बाष्प pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
तीव्रा तीव्र pos=a,g=f,c=1,n=s
मुमूर्षा मुमूर्षा pos=n,g=f,c=1,n=s
pos=i
उपजायते उपजन् pos=v,p=3,n=s,l=lat