Original

अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ।यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥ ३४ ॥

Segmented

अहम् तु वधम् इच्छामि शीघ्रम् अस्य दुरात्मनः यावद् अस्तम् न याति एष कृत-कर्मा दिवाकरः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
वधम् वध pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
शीघ्रम् शीघ्रम् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
यावद् यावत् pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
pos=i
याति या pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s