Original

न जीवन्यास्यते शत्रुस्तव बाणपथं गतः ।नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ॥ ३३ ॥

Segmented

न जीवन् यास्यते शत्रुः ते बाण-पथम् गतः नर्द् तीक्ष्ण-दंष्ट्रस्य सिंहस्य इव महा-गजः

Analysis

Word Lemma Parse
pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
यास्यते या pos=v,p=3,n=s,l=lrt
शत्रुः शत्रु pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
बाण बाण pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
नर्द् नर्द् pos=va,g=m,c=6,n=s,f=part
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्रस्य दंष्ट्र pos=n,g=m,c=6,n=s
सिंहस्य सिंह pos=n,g=m,c=6,n=s
इव इव pos=i
महा महत् pos=a,comp=y
गजः गज pos=n,g=m,c=1,n=s