Original

नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ ।वधेन रावणस्याद्य प्रतिज्ञामनुपालय ॥ ३२ ॥

Segmented

नैराश्यम् उपगन्तुम् ते तद् अलम् मद्-कृते ऽनघ वधेन रावणस्य अद्य प्रतिज्ञाम् अनुपालय

Analysis

Word Lemma Parse
नैराश्यम् नैराश्य pos=n,g=n,c=2,n=s
उपगन्तुम् उपगम् pos=vi
ते तद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=1,n=s
अलम् अलम् pos=i
मद् मद् pos=n,comp=y
कृते कृते pos=i
ऽनघ अनघ pos=a,g=m,c=8,n=s
वधेन वध pos=n,g=m,c=3,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
अनुपालय अनुपालय् pos=v,p=2,n=s,l=lot