Original

न प्रतिज्ञां हि कुर्वन्ति वितथां साधवोऽनघ ।लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ॥ ३१ ॥

Segmented

न प्रतिज्ञाम् हि कुर्वन्ति वितथाम् साधवो ऽनघ लक्षणम् हि महत् तु अस्य प्रतिज्ञा-परिपालनम्

Analysis

Word Lemma Parse
pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
हि हि pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
वितथाम् वितथ pos=a,g=f,c=2,n=s
साधवो साधु pos=n,g=m,c=1,n=p
ऽनघ अनघ pos=a,g=m,c=8,n=s
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
हि हि pos=i
महत् महत् pos=a,g=n,c=1,n=s
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रतिज्ञा प्रतिज्ञा pos=n,comp=y
परिपालनम् परिपालन pos=n,g=n,c=1,n=s