Original

तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम ।लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ॥ ३० ॥

Segmented

ताम् प्रतिज्ञाम् प्रतिज्ञाय पुरा सत्य-पराक्रमैः लघुः कश्चिद् इव असत्त्वः न एवम् वक्तुम् इह अर्हसि

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
प्रतिज्ञाय प्रतिज्ञा pos=vi
पुरा पुरा pos=i
सत्य सत्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s
लघुः लघु pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इव इव pos=i
असत्त्वः असत्त्व pos=a,g=m,c=1,n=s
pos=i
एवम् एवम् pos=i
वक्तुम् वच् pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat