Original

शोणितार्द्रमिमं वीरं प्राणैरिष्टतरं मम ।पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ॥ ३ ॥

Segmented

शोणित-आर्द्रम् इमम् वीरम् प्राणैः इष्टतरम् मम पश्यतो मम का शक्तिः योद्धुम् पर्याकुल-आत्मनः

Analysis

Word Lemma Parse
शोणित शोणित pos=n,comp=y
आर्द्रम् आर्द्र pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
इष्टतरम् इष्टतर pos=a,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
पश्यतो पश् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
का pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
योद्धुम् युध् pos=vi
पर्याकुल पर्याकुल pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s