Original

इत्येवं वदतस्तस्य राघवस्य महात्मनः ।खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ॥ २९ ॥

Segmented

इति एवम् वदतः तस्य राघवस्य महात्मनः खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
वदतः वद् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
खिन्नः खिद् pos=va,g=m,c=1,n=s,f=part
शिथिलया शिथिल pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan