Original

अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ।दिष्ट्या त्वां वीर पश्यामि मरणात्पुनरागतम् ॥ २७ ॥

Segmented

अब्रवीत् च परिष्वज्य सौमित्रिम् राघवः तदा दिष्ट्या त्वाम् वीर पश्यामि मरणात् पुनः आगतम्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
परिष्वज्य परिष्वज् pos=vi
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
तदा तदा pos=i
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
मरणात् मरण pos=n,g=n,c=5,n=s
पुनः पुनर् pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part