Original

समुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् ।साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ॥ २५ ॥

Segmented

समुत्थितम् ते हरयो भू-तलात् प्रेक्ष्य लक्ष्मणम् साधु साधु इति सु प्रीताः सुषेणम् प्रत्यपूजयन्

Analysis

Word Lemma Parse
समुत्थितम् समुत्था pos=va,g=m,c=2,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
हरयो हरि pos=n,g=m,c=1,n=p
भू भू pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
सु सु pos=i
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
प्रत्यपूजयन् प्रतिपूजय् pos=v,p=3,n=p,l=lan