Original

सशल्यः स समाघ्राय लक्ष्मणः परवीरहा ।विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ॥ २४ ॥

Segmented

स शल्यः स समाघ्राय लक्ष्मणः पर-वीर-हा विशल्यो विरुजः शीघ्रम् उदतिष्ठन् मही-तलात्

Analysis

Word Lemma Parse
pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
समाघ्राय समाघ्रा pos=vi
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
विशल्यो विशल्य pos=a,g=m,c=1,n=s
विरुजः विरुज pos=a,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
उदतिष्ठन् उत्था pos=v,p=3,n=p,l=lan
मही मही pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s