Original

ततः संक्षोदयित्वा तामोषधिं वानरोत्तमः ।लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः ॥ २३ ॥

Segmented

ततः संक्षोदयित्वा ताम् ओषधिम् वानर-उत्तमः लक्ष्मणस्य ददौ नस्तः सुषेणः सु महा-द्युतिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संक्षोदयित्वा संक्षोदय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
ओषधिम् ओषधि pos=n,g=f,c=2,n=s
वानर वानर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
ददौ दा pos=v,p=3,n=s,l=lit
नस्तः नस्तस् pos=i
सुषेणः सुषेण pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s