Original

एवं कथयमानं तं प्रशस्य पवनात्मजम् ।सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः ॥ २२ ॥

Segmented

एवम् कथयमानम् तम् प्रशस्य पवनात्मजम् सुषेणो वानर-श्रेष्ठः जग्राह उत्पाट्य च ओषधीः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कथयमानम् कथय् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
प्रशस्य प्रशंस् pos=vi
पवनात्मजम् पवनात्मज pos=n,g=m,c=2,n=s
सुषेणो सुषेण pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
उत्पाट्य उत्पाटय् pos=vi
pos=i
ओषधीः ओषधि pos=n,g=f,c=2,n=p