Original

इति संचिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः ।उत्पपात गृहीत्वा तु हनूमाञ्शिखरं गिरेः ॥ २० ॥

Segmented

इति संचिन्त्य हनुमान् गत्वा क्षिप्रम् महा-बलः उत्पपात गृहीत्वा तु हनुमन्त् शिखरम् गिरेः

Analysis

Word Lemma Parse
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
क्षिप्रम् क्षिप्रम् pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
गृहीत्वा ग्रह् pos=vi
तु तु pos=i
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
शिखरम् शिखर pos=n,g=n,c=2,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s