Original

एष रावणवेगेन लक्ष्मणः पतितः क्षितौ ।सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥ २ ॥

Segmented

एष रावण-वेगेन लक्ष्मणः पतितः क्षितौ सर्प-वत् वेष्टते वीरो मम शोकम् उदीरयन्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पतितः पत् pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
सर्प सर्प pos=n,comp=y
वत् वत् pos=i
वेष्टते वेष्ट् pos=v,p=3,n=s,l=lat
वीरो वीर pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
उदीरयन् उदीरय् pos=va,g=m,c=1,n=s,f=part