Original

अगृह्य यदि गच्छामि विशल्यकरणीमहम् ।कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् ॥ १९ ॥

Segmented

अगृह्य यदि गच्छामि विशल्यकरणीम् अहम् काल-अत्ययेन दोषः स्याद् वैक्लव्यम् च महद् भवेत्

Analysis

Word Lemma Parse
अगृह्य अगृह्य pos=i
यदि यदि pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
विशल्यकरणीम् विशल्यकरणी pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
काल काल pos=n,comp=y
अत्ययेन अत्यय pos=n,g=m,c=3,n=s
दोषः दोष pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वैक्लव्यम् वैक्लव्य pos=n,g=n,c=1,n=s
pos=i
महद् महत् pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin