Original

इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम् ।चिन्तामभ्यगमच्छ्रीमानजानंस्ता महौषधीः ॥ १७ ॥

Segmented

इति एवम् उक्तो हनुमान् गत्वा च ओषधि-पर्वतम् चिन्ताम् अभ्यगमत् श्रीमान् अजानत् ताः महौषधीः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
pos=i
ओषधि ओषधि pos=n,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
अभ्यगमत् अभिगम् pos=v,p=3,n=s,l=lun
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अजानत् अजानत् pos=a,g=m,c=1,n=s
ताः तद् pos=n,g=f,c=2,n=p
महौषधीः महौषधी pos=n,g=f,c=2,n=p