Original

सौवर्णकरणीं चापि तथा संजीवनीमपि ।संधानकरणीं चापि गत्वा शीघ्रमिहानय ।संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः ॥ १६ ॥

Segmented

सौवर्णकरणीम् च अपि तथा संजीवनीम् अपि संधानकरणीम् च अपि गत्वा शीघ्रम् इह आनय संजीवन-अर्थम् वीरस्य लक्ष्मणस्य महात्मनः

Analysis

Word Lemma Parse
सौवर्णकरणीम् सौवर्णकरणी pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
तथा तथा pos=i
संजीवनीम् संजीवनी pos=n,g=f,c=2,n=s
अपि अपि pos=i
संधानकरणीम् संधानकरणी pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
गत्वा गम् pos=vi
शीघ्रम् शीघ्रम् pos=i
इह इह pos=i
आनय आनी pos=v,p=2,n=s,l=lot
संजीवन संजीवन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s