Original

दक्षिणे शिखरे तस्य जातामोषधिमानय ।विशल्यकरणी नाम विशल्यकरणीं शुभाम् ॥ १५ ॥

Segmented

दक्षिणे शिखरे तस्य जाताम् ओषधिम् आनय विशल्यकरणी नाम विशल्य-करणाम् शुभाम्

Analysis

Word Lemma Parse
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
शिखरे शिखर pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जाताम् जन् pos=va,g=f,c=2,n=s,f=part
ओषधिम् ओषधि pos=n,g=f,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot
विशल्यकरणी विशल्यकरणी pos=n,g=f,c=1,n=s
नाम नाम pos=i
विशल्य विशल्य pos=a,comp=y
करणाम् करण pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s