Original

सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ।पूर्वं हि कथितो योऽसौ वीर जाम्बवता शुभः ॥ १४ ॥

Segmented

सौम्य शीघ्रम् इतो गत्वा शैलम् ओषधि-पर्वतम् पूर्वम् हि कथितो यो ऽसौ वीर जाम्बवता शुभः

Analysis

Word Lemma Parse
सौम्य सौम्य pos=a,g=m,c=8,n=s
शीघ्रम् शीघ्रम् pos=i
इतो इतस् pos=i
गत्वा गम् pos=vi
शैलम् शैल pos=n,g=m,c=2,n=s
ओषधि ओषधि pos=n,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
पूर्वम् पूर्वम् pos=i
हि हि pos=i
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
जाम्बवता जाम्बवन्त् pos=n,g=m,c=3,n=s
शुभः शुभ pos=a,g=m,c=1,n=s