Original

एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः ।समीपस्थमुवाचेदं हनूमन्तमभित्वरन् ॥ १३ ॥

Segmented

एवम् उक्त्वा तु वाक्य-ज्ञः सुषेणो राघवम् वचः समीप-स्थम् उवाच इदम् हनूमन्तम् अभित्वरन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सुषेणो सुषेण pos=n,g=m,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अभित्वरन् अभित्वर् pos=va,g=m,c=1,n=s,f=part