Original

आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले ।सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः ॥ १२ ॥

Segmented

आख्यास्यते प्रसुप्तस्य स्रस्त-गात्रस्य भू-तले स उच्छ्वासम् हृदयम् वीर कम्पमानम् मुहुः मुहुः

Analysis

Word Lemma Parse
आख्यास्यते आख्या pos=v,p=3,n=s,l=lrt
प्रसुप्तस्य प्रस्वप् pos=va,g=m,c=6,n=s,f=part
स्रस्त स्रंस् pos=va,comp=y,f=part
गात्रस्य गात्र pos=n,g=m,c=6,n=s
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
pos=i
उच्छ्वासम् उच्छ्वास pos=n,g=n,c=1,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
कम्पमानम् कम्प् pos=va,g=n,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i