Original

पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ।एवं न विद्यते रूपं गतासूनां विशां पते ।मां विषादं कृथा वीर सप्राणोऽयमरिंदम ॥ ११ ॥

Segmented

पद्म-रक्त-तलौ हस्तौ सु प्रसन्ने च लोचने एवम् न विद्यते रूपम् गतासूनाम् विशाम् पते

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
रक्त रक्त pos=a,comp=y
तलौ तल pos=n,g=m,c=1,n=d
हस्तौ हस्त pos=n,g=m,c=1,n=d
सु सु pos=i
प्रसन्ने प्रसद् pos=va,g=n,c=1,n=d,f=part
pos=i
लोचने लोचन pos=n,g=n,c=1,n=d
एवम् एवम् pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=1,n=s
गतासूनाम् गतासु pos=a,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s