Original

न चास्य विकृतं वक्त्रं नापि श्यामं न निष्प्रभम् ।सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते ॥ १० ॥

Segmented

न च अस्य विकृतम् वक्त्रम् न अपि श्यामम् न निष्प्रभम् सुप्रभम् च प्रसन्नम् च मुखम् अस्य अभिलक्ष्यते

Analysis

Word Lemma Parse
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विकृतम् विकृ pos=va,g=n,c=1,n=s,f=part
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
श्यामम् श्याम pos=a,g=n,c=1,n=s
pos=i
निष्प्रभम् निष्प्रभ pos=a,g=n,c=1,n=s
सुप्रभम् सुप्रभ pos=a,g=n,c=1,n=s
pos=i
प्रसन्नम् प्रसद् pos=va,g=n,c=1,n=s,f=part
pos=i
मुखम् मुख pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अभिलक्ष्यते अभिलक्ष् pos=v,p=3,n=s,l=lat