Original

स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः ।विसृजन्नेव बाणौघान्सुषेणं वाक्यमब्रवीत् ॥ १ ॥

Segmented

स दत्त्वा तुमुलम् युद्धम् रावणस्य दुरात्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
तुमुलम् तुमुल pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s