Original

तैरासीद्गगनं दीप्तं संपतद्भिरितस्ततः ।पतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्यग्रहैरिव ॥ ८ ॥

Segmented

तैः आसीद् गगनम् दीप्तम् संपतद्भिः इतस् ततस् पत् च दिशो दीप्तैः चन्द्र-सूर्य-ग्रहैः इव

Analysis

Word Lemma Parse
तैः तद् pos=n,g=n,c=3,n=p
आसीद् अस् pos=v,p=3,n=s,l=lan
गगनम् गगन pos=n,g=n,c=1,n=s
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
संपतद्भिः सम्पत् pos=va,g=n,c=3,n=p,f=part
इतस् इतस् pos=i
ततस् ततस् pos=i
पत् पत् pos=va,g=n,c=3,n=p,f=part
pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
दीप्तैः दीप् pos=va,g=n,c=3,n=p,f=part
चन्द्र चन्द्र pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
ग्रहैः ग्रह pos=n,g=m,c=3,n=p
इव इव pos=i