Original

ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ।कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ॥ ७ ॥

Segmented

ततस् चक्रा निष्पेतुः भास्वराणि महान्ति च कार्मुकाद् भीम-वेगस्य दशग्रीवस्य धीमतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चक्रा चक्र pos=n,g=n,c=1,n=p
निष्पेतुः निष्पत् pos=v,p=3,n=p,l=lit
भास्वराणि भास्वर pos=a,g=n,c=1,n=p
महान्ति महत् pos=a,g=n,c=1,n=p
pos=i
कार्मुकाद् कार्मुक pos=n,g=n,c=5,n=s
भीम भीम pos=a,comp=y
वेगस्य वेग pos=n,g=m,c=6,n=s
दशग्रीवस्य दशग्रीव pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s