Original

तस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मना ।रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् ॥ ६ ॥

Segmented

तस्मिन् प्रतिहते ऽस्त्रे तु राघवेण महात्मना रावणः क्रोध-ताम्र-अक्षः सौरम् अस्त्रम् उदीरयत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रतिहते प्रतिहन् pos=va,g=n,c=7,n=s,f=part
ऽस्त्रे अस्त्र pos=n,g=n,c=7,n=s
तु तु pos=i
राघवेण राघव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
रावणः रावण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
सौरम् सौर pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उदीरयत् उदीरय् pos=v,p=3,n=s,l=lan