Original

ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ।अन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ ५७ ॥

Segmented

ते भिन्नाः च विकृ च राम-रावणयोः शराः अन्तरिक्षात् प्रदीप्त-अग्राः निपेतुः धरणी-तले

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भिन्नाः भिद् pos=va,g=m,c=1,n=p,f=part
pos=i
विकृ विकृ pos=va,g=f,c=1,n=p,f=part
pos=i
राम राम pos=n,comp=y
रावणयोः रावण pos=n,g=m,c=6,n=d
शराः शर pos=n,g=m,c=1,n=p
अन्तरिक्षात् अन्तरिक्ष pos=n,g=n,c=5,n=s
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
अग्राः अग्र pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s