Original

रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ।शराणां च शराणां च बभूव तुमुलः स्वनः ॥ ५६ ॥

Segmented

राम-रावण-मुक्तानाम् अन्योन्यम् अभिनिघ्नताम् शराणाम् च शराणाम् च बभूव तुमुलः स्वनः

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
रावण रावण pos=n,comp=y
मुक्तानाम् मुच् pos=va,g=m,c=6,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिनिघ्नताम् अभिनिहन् pos=va,g=m,c=6,n=p,f=part
शराणाम् शर pos=n,g=m,c=6,n=p
pos=i
शराणाम् शर pos=n,g=m,c=6,n=p
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
स्वनः स्वन pos=n,g=m,c=1,n=s