Original

अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ।अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ॥ ५५ ॥

Segmented

अथ प्रदीप्तैः नाराचैः मुसलैः च अपि रावणः अभ्यवर्षत् तदा रामम् धाराभिः इव तोयदः

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रदीप्तैः प्रदीप् pos=va,g=m,c=3,n=p,f=part
नाराचैः नाराच pos=n,g=m,c=3,n=p
मुसलैः मुसल pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
रावणः रावण pos=n,g=m,c=1,n=s
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
धाराभिः धारा pos=n,g=f,c=3,n=p
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s