Original

अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे ।त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥ ५२ ॥

Segmented

अद्य रामस्य राम-त्वम् पश्यन्तु मम संयुगे त्रयो लोकाः स गन्धर्वाः स देवाः स ऋषि-चारणाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
रामस्य राम pos=n,g=m,c=6,n=s
राम राम pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
मम मद् pos=n,g=,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
त्रयो त्रि pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
चारणाः चारण pos=n,g=m,c=1,n=p