Original

स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुंगवाः ।आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ ५१ ॥

Segmented

स्वस्थाः पश्यत दुर्धर्षा युद्धम् वानर-पुंगवाः आसीनाः पर्वत-अग्रेषु मे इदम् रावणस्य च

Analysis

Word Lemma Parse
स्वस्थाः स्वस्थ pos=a,g=m,c=1,n=p
पश्यत पश् pos=v,p=2,n=p,l=lot
दुर्धर्षा दुर्धर्ष pos=a,g=m,c=1,n=p
युद्धम् युद्ध pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=8,n=p
आसीनाः आस् pos=va,g=m,c=1,n=p,f=part
पर्वत पर्वत pos=n,comp=y
अग्रेषु अग्र pos=n,g=m,c=7,n=p
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i