Original

चक्षुर्विषयमागम्य नायं जीवितुमर्हति ।दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ॥ ५० ॥

Segmented

चक्षुः-विषयम् आगम्य न अयम् जीवितुम् अर्हति दृष्टिम् दृष्टिविषस्य इव सर्पस्य मम रावणः

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
जीवितुम् जीव् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s
दृष्टिविषस्य दृष्टिविष pos=n,g=m,c=6,n=s
इव इव pos=i
सर्पस्य सर्प pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
रावणः रावण pos=n,g=m,c=1,n=s