Original

यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ।सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः ॥ ४९ ॥

Segmented

यद्-अर्थम् सागरः क्रान्तः सेतुः बद्धः च सागरे सो ऽयम् अद्य रणे पापः चक्षुः-विषयम् आगतः

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सागरः सागर pos=n,g=m,c=1,n=s
क्रान्तः क्रम् pos=va,g=m,c=1,n=s,f=part
सेतुः सेतु pos=n,g=m,c=1,n=s
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
pos=i
सागरे सागर pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
रणे रण pos=n,g=m,c=7,n=s
पापः पाप pos=a,g=m,c=1,n=s
चक्षुः चक्षुस् pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part