Original

यदर्थं वानरं सैन्यं समानीतमिदं मया ।सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ॥ ४८ ॥

Segmented

यद्-अर्थम् वानरम् सैन्यम् समानीतम् इदम् मया सुग्रीवः च कृतो राज्ये निहत्वा वालिनम् रणे

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वानरम् वानर pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
समानीतम् समानी pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
निहत्वा निहन् pos=vi
वालिनम् वालिन् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s