Original

प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् ।अद्य सर्वमहं त्यक्ष्ये हत्वा तं रावणं रणे ॥ ४७ ॥

Segmented

प्राप्तम् दुःखम् महद् घोरम् क्लेशम् च निरय-उपमम् अद्य सर्वम् अहम् त्यक्ष्ये हत्वा तम् रावणम् रणे

Analysis

Word Lemma Parse
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
pos=i
निरय निरय pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
अद्य अद्य pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्यक्ष्ये त्यज् pos=v,p=1,n=s,l=lrt
हत्वा हन् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s