Original

अस्मिन्मुहूर्ते नचिरात्सत्यं प्रतिशृणोमि वः ।अरावणमरामं वा जगद्द्रक्ष्यथ वानराः ॥ ४५ ॥

Segmented

अस्मिन् मुहूर्ते नचिरात् सत्यम् प्रतिशृणोमि वः अरावणम् अरामम् वा जगद् द्रक्ष्यथ वानराः

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
नचिरात् नचिरात् pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
प्रतिशृणोमि प्रतिश्रु pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p
अरावणम् अरावण pos=a,g=n,c=2,n=s
अरामम् अराम pos=a,g=n,c=2,n=s
वा वा pos=i
जगद् जगन्त् pos=n,g=n,c=2,n=s
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
वानराः वानर pos=n,g=m,c=8,n=p