Original

अचिन्तयित्वा तान्बाणान्समाश्लिष्य च लक्ष्मणम् ।अब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः ।लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ॥ ४३ ॥

Segmented

अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम् अब्रवीत् च हनूमन्तम् सुग्रीवम् च एव राघवः लक्ष्मणम् परिवार्य इह तिष्ठध्वम् वानर-उत्तमाः

Analysis

Word Lemma Parse
अचिन्तयित्वा अचिन्तयित्वा pos=i
तान् तद् pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
समाश्लिष्य समाश्लिष् pos=vi
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
राघवः राघव pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
इह इह pos=i
तिष्ठध्वम् स्था pos=v,p=2,n=p,l=lot
वानर वानर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=8,n=p