Original

तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥ ४२ ॥

Segmented

तस्य निष्कर्षतः शक्तिम् रावणेन बलीयसा शराः सर्वेषु गात्रेषु पातिता मर्म-भेदिन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
निष्कर्षतः निष्कृष् pos=va,g=m,c=6,n=s,f=part
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
शराः शर pos=n,g=m,c=1,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
गात्रेषु गात्र pos=n,g=n,c=7,n=p
पातिता पातय् pos=va,g=m,c=1,n=p,f=part
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=1,n=p