Original

सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ।तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ।बभञ्ज समरे क्रुद्धो बलवद्विचकर्ष च ॥ ४१ ॥

Segmented

सौमित्रिम् सा विनिर्भिद्य प्रविष्टा धरणी-तलम् ताम् कराभ्याम् परामृश्य रामः शक्तिम् भय-आवहाम् बभञ्ज समरे क्रुद्धो बल-वत् विचकर्ष च

Analysis

Word Lemma Parse
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
विनिर्भिद्य विनिर्भिद् pos=vi
प्रविष्टा प्रविश् pos=va,g=f,c=1,n=s,f=part
धरणी धरणी pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कराभ्याम् कर pos=n,g=m,c=3,n=d
परामृश्य परामृश् pos=vi
रामः राम pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
भय भय pos=n,comp=y
आवहाम् आवह pos=a,g=f,c=2,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
बल बल pos=n,comp=y
वत् वत् pos=i
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
pos=i