Original

तामपि प्रहितां शक्तिं रावणेन बलीयसा ।यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ।अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ॥ ४० ॥

Segmented

ताम् अपि प्रहिताम् शक्तिम् रावणेन बलीयसा यत्नतस् ते हरि-श्रेष्ठाः न शेकुः अवमर्दितुम् अर्दिताः च एव बाण-ओघैः क्षिप्र-हस्तेन रक्षसा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अपि अपि pos=i
प्रहिताम् प्रहि pos=va,g=f,c=2,n=s,f=part
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
यत्नतस् यत्नतस् pos=i
ते तद् pos=n,g=m,c=1,n=p
हरि हरि pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
अवमर्दितुम् अवमृद् pos=vi
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
क्षिप्र क्षिप्र pos=a,comp=y
हस्तेन हस्त pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s