Original

कूटमुद्गरपाशाश्च दीप्ताश्चाशनयस्तथा ।निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥ ४ ॥

Segmented

कूटमुद्गर-पाशाः च दीप्ताः च अशनि तथा निष्पेतुः विविधाः तीक्ष्णाः वाता इव युग-क्षये

Analysis

Word Lemma Parse
कूटमुद्गर कूटमुद्गर pos=n,comp=y
पाशाः पाश pos=n,g=m,c=1,n=p
pos=i
दीप्ताः दीप् pos=va,g=m,c=1,n=p,f=part
pos=i
अशनि अशनि pos=n,g=m,c=1,n=p
तथा तथा pos=i
निष्पेतुः निष्पत् pos=v,p=3,n=p,l=lit
विविधाः विविध pos=a,g=m,c=1,n=p
तीक्ष्णाः तीक्ष्ण pos=a,g=m,c=1,n=p
वाता वात pos=n,g=m,c=1,n=p
इव इव pos=i
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s