Original

स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ।लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥ ३९ ॥

Segmented

स ददर्श ततो रामः शक्त्या भिन्नम् महा-आहवे लक्ष्मणम् रुधिर-आदिग्धम् स पन्नगम् इव अचलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
भिन्नम् भिद् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
रुधिर रुधिर pos=n,comp=y
आदिग्धम् आदिह् pos=va,g=m,c=2,n=s,f=part
pos=i
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s