Original

न विषादस्य कालोऽयमिति संचिन्त्य राघवः ।चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ॥ ३८ ॥

Segmented

न विषादस्य कालो ऽयम् इति संचिन्त्य राघवः चक्रे सु तुमुलम् युद्धम् रावणस्य वधे धृतः

Analysis

Word Lemma Parse
pos=i
विषादस्य विषाद pos=n,g=m,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
धृतः धृ pos=va,g=m,c=1,n=s,f=part