Original

तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥ ३६ ॥

Segmented

तद्-अवस्थम् समीप-स्थः लक्ष्मणम् प्रेक्ष्य राघवः भ्रातृ-स्नेहात् महा-तेजाः विषण्ण-हृदयः ऽभवत्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अवस्थम् अवस्था pos=n,g=m,c=2,n=s
समीप समीप pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विषण्ण विषद् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan