Original

न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि ।जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥ ३४ ॥

Segmented

न्यपतत् सा महा-वेगा लक्ष्मणस्य महा-उरसि जिह्वा इव उरग-राजस्य दीप्यमाना महा-द्युतिः

Analysis

Word Lemma Parse
न्यपतत् निपत् pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
वेगा वेग pos=n,g=f,c=1,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
इव इव pos=i
उरग उरग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
दीप्यमाना दीप् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=f,c=1,n=s